2022-12-27

माघः-11-05 , कुम्भः-श्रविष्ठा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-06🌞🪐 , मङ्गलः

  • Indian civil date: 1944-10-06, Islamic: 1444-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:53; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►14:25; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वज्रम्►17:23; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►12:11; बालवः►22:53; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-15.94° → -16.18°), गुरुः (-85.39° → -84.48°), मङ्गलः (-154.78° → -153.54°), शनैश्चरः (-46.70° → -45.77°), बुधः (-18.63° → -17.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:57🌇
  • 🌛चन्द्रोदयः—10:10; चन्द्रास्तमयः—22:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:44; अपराह्णः—15:09-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—15:09-16:33; यमघण्टः—09:32-10:56; गुलिककालः—12:20-13:44

  • शूलम्—उदीची (►11:13); परिहारः–क्षीरम्