2022-12-30

माघः-11-08 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-09🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-09, Islamic: 1444-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:34; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:22; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►09:41; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►06:50; बवः►18:34; बालवः►30:28*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.93° → -43.01°), गुरुः (-82.66° → -81.76°), बुधः (-16.02° → -14.78°), शुक्रः (-16.64° → -16.88°), मङ्गलः (-151.10° → -149.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—12:22; चन्द्रास्तमयः—00:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:10-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—10:57-12:22; यमघण्टः—15:10-16:35; गुलिककालः—08:09-09:33

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्