2022-12-31

माघः-11-09 , मीनः-रेवती🌛🌌 , धनुः-पूर्वाषाढा-09-16🌞🌌 , सहस्यः-10-10🌞🪐 , शनिः

  • Indian civil date: 1944-10-10, Islamic: 1444-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:33; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►11:44; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►08:15; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►18:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.01° → -42.09°), शुक्रः (-16.88° → -17.11°), बुधः (-14.78° → -13.34°), मङ्गलः (-149.91° → -148.72°), गुरुः (-81.76° → -80.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—13:03; चन्द्रास्तमयः—01:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—09:33-10:58; यमघण्टः—13:46-15:11; गुलिककालः—06:45-08:09

  • शूलम्—प्राची (►09:45); परिहारः–दधि