2023-01-01

(उकौ॰)

माघः-11-10 ,मेषः-अश्विनी🌛🌌 , धनुः-पूर्वाषाढा-09-17🌞🌌 , सहस्यः-10-11🌞🪐 , भानुः

  • Indian civil date: 1944-10-11, Islamic: 1444-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:12; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:46; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शिवः►07:20; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►06:48; गरजा►19:12; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.34° → -11.70°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-42.09° → -41.17°), शुक्रः (-17.11° → -17.34°), मङ्गलः (-148.72° → -147.55°), गुरुः (-80.86° → -79.96°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:23🌞-18:00🌇
चन्द्रः ⬆13:45 ⬇02:39*
शनिः ⬆09:29 ⬇21:01
गुरुः ⬆11:41 ⬇23:40
मङ्गलः ⬆15:44 ⬇04:24*
शुक्रः ⬆07:56 ⬇19:16
बुधः ⬆07:40 ⬇18:55
राहुः ⬆13:53 ⬇02:19*
केतुः ⬇13:53 ⬆02:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:23-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—16:36-18:00; यमघण्टः—12:23-13:47; गुलिककालः—15:11-16:36

  • शूलम्—प्रतीची (►11:15); परिहारः–गुडम्