2023-01-11

(उकौ॰)

माघः-11-20 ,सिंहः-मघा🌛🌌 , धनुः-पूर्वाषाढा-09-27🌞🌌 , सहस्यः-10-21🌞🪐 , बुधः

  • Indian civil date: 1944-10-21, Islamic: 1444-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►14:31; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►11:48; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►13:50; उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►11:57; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►14:31; कौलवम्►27:37*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.08° → 10.17°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-32.94° → -32.03°), गुरुः (-72.01° → -71.13°), मङ्गलः (-137.62° → -136.59°), शुक्रः (-19.44° → -19.67°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:27🌞-18:06🌇
चन्द्रः ⬇09:39 ⬆21:44
शनिः ⬆08:54 ⬇20:26
गुरुः ⬆11:06 ⬇23:06
मङ्गलः ⬆15:01 ⬇03:41*
शुक्रः ⬆08:05 ⬇19:31
बुधः ⬇17:26 ⬆06:06*
राहुः ⬆13:12 ⬇01:38*
केतुः ⬇13:12 ⬆01:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:02; मध्याह्नः—12:27-13:52; अपराह्णः—15:16-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:11-01:43

  • राहुकालः—12:27-13:52; यमघण्टः—08:13-09:38; गुलिककालः—11:02-12:27

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्