2023-01-12

(उकौ॰)

माघः-11-21 ,सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-उत्तराषाढा-09-28🌞🌌 , सहस्यः-10-22🌞🪐 , गुरुः

  • Indian civil date: 1944-10-22, Islamic: 1444-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:37; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►14:22; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►12:28; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:37; गरजा►29:31*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.17° → 12.12°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-32.03° → -31.12°), गुरुः (-71.13° → -70.27°), मङ्गलः (-136.59° → -135.56°), शुक्रः (-19.67° → -19.90°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:27🌞-18:06🌇
चन्द्रः ⬇10:16 ⬆22:31
शनिः ⬆08:50 ⬇20:23
गुरुः ⬆11:02 ⬇23:03
मङ्गलः ⬆14:57 ⬇03:37*
शुक्रः ⬆08:05 ⬇19:33
बुधः ⬇17:17 ⬆05:58*
राहुः ⬆13:08 ⬇01:34*
केतुः ⬇13:08 ⬆01:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:06-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:11-01:44

  • राहुकालः—13:52-15:17; यमघण्टः—06:48-08:13; गुलिककालः—09:38-11:03

  • शूलम्—दक्षिणा (►14:20); परिहारः–तैलम्