2023-01-13

(उकौ॰)

माघः-11-22 ,कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-उत्तराषाढा-09-29🌞🌌 , सहस्यः-10-23🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-23, Islamic: 1444-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:17; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►16:33; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शोभनः►12:41; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►18:17; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.12° → 13.92°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-19.90° → -20.13°), शनिः (-31.12° → -30.21°), गुरुः (-70.27° → -69.40°), मङ्गलः (-135.56° → -134.55°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:28🌞-18:07🌇
चन्द्रः ⬇10:54 ⬆23:18
शनिः ⬆08:47 ⬇20:19
गुरुः ⬆10:59 ⬇22:59
मङ्गलः ⬆14:53 ⬇03:33*
शुक्रः ⬆08:06 ⬇19:34
बुधः ⬇17:10 ⬆05:51*
राहुः ⬆13:04 ⬇01:29*
केतुः ⬇13:04 ⬆01:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:36-17:22; सायाह्नः-मु॰3—17:22-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—11:03-12:28; यमघण्टः—15:17-16:42; गुलिककालः—08:13-09:38

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्