2023-01-15

(उकौ॰)

माघः-11-24 ,तुला-चित्रा🌛🌌 , मकरः-उत्तराषाढा-10-01🌞🌌 , सहस्यः-10-25🌞🪐 , भानुः

  • Indian civil date: 1944-10-25, Islamic: 1444-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►19:45; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►19:09; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सुकर्म►11:46; धृतिः►
  • २|🌛-🌞|करणम् — बालवम्►07:40; कौलवम्►19:45; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.56° → 17.03°), शनिः (-29.30° → -28.39°), मङ्गलः (-133.56° → -132.57°), शुक्रः (-20.36° → -20.59°), गुरुः (-68.53° → -67.67°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:28🌞-18:08🌇
चन्द्रः ⬇12:12 ⬆00:58*
शनिः ⬆08:40 ⬇20:12
गुरुः ⬆10:52 ⬇22:53
मङ्गलः ⬆14:45 ⬇03:26*
शुक्रः ⬆08:08 ⬇19:37
बुधः ⬇16:56 ⬆05:39*
राहुः ⬆12:56 ⬇01:21*
केतुः ⬇12:56 ⬆01:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:37-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:45

  • राहुकालः—16:43-18:08; यमघण्टः—12:28-13:53; गुलिककालः—15:18-16:43

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्