2023-01-16

(उकौ॰)

माघः-11-25 ,तुला-स्वाती🌛🌌 , मकरः-उत्तराषाढा-10-02🌞🌌 , सहस्यः-10-26🌞🪐 , सोमः

  • Indian civil date: 1944-10-26, Islamic: 1444-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►19:20; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►19:21; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►10:28; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:39; गरजा►19:20; वणिजा►30:49*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.03° → 18.34°), शनिः (-28.39° → -27.48°), मङ्गलः (-132.57° → -131.60°), गुरुः (-67.67° → -66.81°), शुक्रः (-20.59° → -20.82°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:08🌇
चन्द्रः ⬇12:56 ⬆01:53*
शनिः ⬆08:36 ⬇20:09
गुरुः ⬆10:49 ⬇22:49
मङ्गलः ⬆14:42 ⬇03:22*
शुक्रः ⬆08:08 ⬇19:38
बुधः ⬇16:51 ⬆05:34*
राहुः ⬆12:51 ⬇01:17*
केतुः ⬇12:51 ⬆01:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:08-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—08:14-09:39; यमघण्टः—11:04-12:29; गुलिककालः—13:54-15:19

  • शूलम्—प्राची (►09:50); परिहारः–दधि