2023-01-18

(उकौ॰)

माघः-11-27 ,वृश्चिकः-अनूराधा🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-28🌞🪐 , बुधः

  • Indian civil date: 1944-10-28, Islamic: 1444-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:03; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►17:21; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►26:43*; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवम्►16:03; कौलवम्►26:45*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-65.95° → -65.10°), शुक्रः (-21.05° → -21.28°), बुधः (19.51° → 20.52°), शनिः (-26.58° → -25.67°), मङ्गलः (-130.64° → -129.69°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:10🌇
चन्द्रः ⬇14:38 ⬆03:54*
शनिः ⬆08:29 ⬇20:02
गुरुः ⬆10:42 ⬇22:43
मङ्गलः ⬆14:34 ⬇03:15*
शुक्रः ⬆08:09 ⬇19:41
बुधः ⬇16:41 ⬆05:25*
राहुः ⬆12:43 ⬇01:09*
केतुः ⬇12:43 ⬆01:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—12:29-13:54; यमघण्टः—08:14-09:39; गुलिककालः—11:04-12:29

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्