2023-01-19

(उकौ॰)

माघः-11-28 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मकरः-उत्तराषाढा-10-05🌞🌌 , सहस्यः-10-29🌞🪐 , गुरुः

  • Indian civil date: 1944-10-29, Islamic: 1444-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►13:18; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:16; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ध्रुवः►23:00; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:18; गरजा►23:43; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-65.10° → -64.24°), बुधः (20.52° → 21.41°), शुक्रः (-21.28° → -21.51°), मङ्गलः (-129.69° → -128.75°), शनिः (-25.67° → -24.77°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:30🌞-18:10🌇
चन्द्रः ⬇15:38 ⬆04:58*
शनिः ⬆08:25 ⬇19:58
गुरुः ⬆10:38 ⬇22:40
मङ्गलः ⬆14:31 ⬇03:11*
शुक्रः ⬆08:10 ⬇19:43
बुधः ⬇16:38 ⬆05:22*
राहुः ⬆12:39 ⬇01:05*
केतुः ⬇12:39 ⬆01:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—13:55-15:20; यमघण्टः—06:49-08:15; गुलिककालः—09:40-11:05

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्