2023-01-20

(उकौ॰)

माघः-11-29 ,धनुः-मूला🌛🌌 , मकरः-उत्तराषाढा-10-06🌞🌌 , तपः-11-01🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-30, Islamic: 1444-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►10:00; कृष्ण-चतुर्दशी►30:17*; अमावास्या►
  • 🌌🌛नक्षत्रम् — मूला►12:38; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►18:54; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►10:00; भद्रा►20:11; शकुनिः►30:17*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.41° → 22.17°), गुरुः (-64.24° → -63.39°), शुक्रः (-21.51° → -21.74°), मङ्गलः (-128.75° → -127.83°), शनिः (-24.77° → -23.86°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:30🌞-18:11🌇
चन्द्रः ⬇16:42 ⬆06:01*
शनिः ⬆08:22 ⬇19:55
गुरुः ⬆10:35 ⬇22:36
मङ्गलः ⬆14:27 ⬇03:08*
शुक्रः ⬆08:11 ⬇19:44
बुधः ⬇16:35 ⬆05:19*
राहुः ⬆12:35 ⬇01:00*
केतुः ⬇12:35 ⬆01:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:11-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—11:05-12:30; यमघण्टः—15:20-16:45; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्