2023-01-24

(उकौ॰)

फाल्गुनः-12-03 ,कुम्भः-शतभिषक्🌛🌌 , मकरः-उत्तराषाढा-10-10🌞🌌 , तपः-11-05🌞🪐 , मङ्गलः

  • Indian civil date: 1944-11-04, Islamic: 1444-07-02 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:22; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►21:56; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►16:07; श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वरीयान्►21:33; परिघः►
  • २|🌛-🌞|करणम् — गरजा►15:22; वणिजा►25:53*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-60.85° → -60.01°), बुधः (23.80° → 24.16°), मङ्गलः (-125.13° → -124.25°), शनिः (-21.15° → -20.25°), शुक्रः (-22.43° → -22.66°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:13🌇
चन्द्रः ⬆08:46 ⬇20:58
शनिः ⬆08:08 ⬇19:41
गुरुः ⬆10:21 ⬇22:23
मङ्गलः ⬆14:13 ⬇02:54*
शुक्रः ⬆08:13 ⬇19:49
बुधः ⬇16:27 ⬆05:12*
राहुः ⬆12:18 ⬇00:44*
केतुः ⬇12:18 ⬆00:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:47; सायाह्नः—18:13-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—15:22-16:47; यमघण्टः—09:40-11:06; गुलिककालः—12:31-13:57

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्