2023-01-25

(उकौ॰)

फाल्गुनः-12-04 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-11🌞🌌 , तपः-11-06🌞🪐 , बुधः

  • Indian civil date: 1944-11-05, Islamic: 1444-07-03 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►12:34; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:03; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — परिघः►18:12; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►12:34; बवम्►23:25; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-60.01° → -59.17°), शनिः (-20.25° → -19.35°), मङ्गलः (-124.25° → -123.38°), बुधः (24.16° → 24.45°), शुक्रः (-22.66° → -22.89°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:13🌇
चन्द्रः ⬆09:33 ⬇21:55
शनिः ⬆08:04 ⬇19:38
गुरुः ⬆10:18 ⬇22:20
मङ्गलः ⬆14:10 ⬇02:51*
शुक्रः ⬆08:13 ⬇19:50
बुधः ⬇16:26 ⬆05:11*
राहुः ⬆12:14 ⬇00:40*
केतुः ⬇12:14 ⬆00:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—12:31-13:57; यमघण्टः—08:15-09:41; गुलिककालः—11:06-12:31

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्