2023-01-26

(उकौ॰)

फाल्गुनः-12-05 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-07🌞🪐 , गुरुः

  • Indian civil date: 1944-11-06, Islamic: 1444-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►10:28; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:55; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शिवः►15:25; सिद्धः►
  • २|🌛-🌞|करणम् — बालवम्►10:28; कौलवम्►21:43; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.89° → -23.12°), गुरुः (-59.17° → -58.33°), शनिः (-19.35° → -18.45°), मङ्गलः (-123.38° → -122.52°), बुधः (24.45° → 24.66°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬆10:18 ⬇22:49
शनिः ⬆08:01 ⬇19:34
गुरुः ⬆10:15 ⬇22:17
मङ्गलः ⬆14:06 ⬇02:47*
शुक्रः ⬆08:13 ⬇19:52
बुधः ⬇16:25 ⬆05:10*
राहुः ⬆12:10 ⬇00:35*
केतुः ⬇12:10 ⬆00:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—13:57-15:23; यमघण्टः—06:50-08:15; गुलिककालः—09:41-11:06

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्