2023-01-27

(उकौ॰)

फाल्गुनः-12-06 ,मीनः-रेवती🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-08🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-07, Islamic: 1444-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►09:10; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►18:35; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►13:18; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:10; गरजा►20:50; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-23.12° → -23.35°), गुरुः (-58.33° → -57.49°), शनिः (-18.45° → -17.55°), मङ्गलः (-122.52° → -121.68°), बुधः (24.66° → 24.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬆11:01 ⬇23:42
शनिः ⬆07:57 ⬇19:31
गुरुः ⬆10:11 ⬇22:14
मङ्गलः ⬆14:03 ⬇02:44*
शुक्रः ⬆08:14 ⬇19:53
बुधः ⬇16:25 ⬆05:10*
राहुः ⬆12:06 ⬇00:31*
केतुः ⬇12:06 ⬆00:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:49; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्