2023-01-28

(उकौ॰)

फाल्गुनः-12-07 ,मेषः-अश्विनी🌛🌌 , मकरः-श्रवणः-10-14🌞🌌 , तपः-11-09🌞🪐 , शनिः

  • Indian civil date: 1944-11-08, Islamic: 1444-07-06 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►08:43; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►19:04; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — साध्यः►11:51; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►08:43; भद्रा►20:48; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-23.35° → -23.57°), शनिः (-17.55° → -16.65°), गुरुः (-57.49° → -56.66°), मङ्गलः (-121.68° → -120.84°), बुधः (24.81° → 24.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:15🌇
चन्द्रः ⬆11:43 ⬇00:34*
शनिः ⬆07:54 ⬇19:27
गुरुः ⬆10:08 ⬇22:10
मङ्गलः ⬆14:00 ⬇02:41*
शुक्रः ⬆08:14 ⬇19:54
बुधः ⬇16:25 ⬆05:10*
राहुः ⬆12:02 ⬇00:27*
केतुः ⬇12:02 ⬆00:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:06; यमघण्टः—13:58-15:23; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि