2023-01-29

(उकौ॰)

फाल्गुनः-12-08 ,मेषः-अपभरणी🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-10🌞🪐 , भानुः

  • Indian civil date: 1944-11-09, Islamic: 1444-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►09:05; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►20:19; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►11:01; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►09:05; बालवम्►21:33; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-120.84° → -120.01°), शनिः (-16.65° → -15.75°), शुक्रः (-23.57° → -23.80°), गुरुः (-56.66° → -55.82°), बुधः (24.90° → 24.94°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:32🌞-18:15🌇
चन्द्रः ⬆12:27 ⬇01:26*
शनिः ⬆07:50 ⬇19:24
गुरुः ⬆10:05 ⬇22:07
मङ्गलः ⬆13:57 ⬇02:38*
शुक्रः ⬆08:15 ⬇19:55
बुधः ⬇16:25 ⬆05:10*
राहुः ⬆11:58 ⬇00:23*
केतुः ⬇11:58 ⬆00:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—16:49-18:15; यमघण्टः—12:32-13:58; गुलिककालः—15:24-16:49

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्