2023-01-31

(उकौ॰)

फाल्गुनः-12-10 ,वृषभः-रोहिणी🌛🌌 , मकरः-श्रवणः-10-17🌞🌌 , तपः-11-12🌞🪐 , मङ्गलः

  • Indian civil date: 1944-11-11, Islamic: 1444-07-09 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►11:54; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►24:37*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्राह्मः►10:55; माहेन्द्रः►
  • २|🌛-🌞|करणम् — गरजा►11:54; वणिजा►24:55*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (-14.86° → -13.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-54.99° → -54.17°), शुक्रः (-24.03° → -24.26°), मङ्गलः (-119.20° → -118.39°), बुधः (24.94° → 24.88°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:16🌇
चन्द्रः ⬆13:59 ⬇03:10*
शनिः ⬆07:43 ⬇19:17
गुरुः ⬆09:58 ⬇22:01
मङ्गलः ⬆13:51 ⬇02:32*
शुक्रः ⬆08:15 ⬇19:58
बुधः ⬇16:27 ⬆05:11*
राहुः ⬆11:50 ⬇00:15*
केतुः ⬇11:50 ⬆00:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—15:24-16:50; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:58

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्