2023-02-02

(उकौ॰)

फाल्गुनः-12-12 ,मिथुनम्-आर्द्रा🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-14🌞🪐 , गुरुः

  • Indian civil date: 1944-11-13, Islamic: 1444-07-11 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►16:26; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►30:16*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►12:08; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►16:26; कौलवम्►29:41*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनिः (-13.06° → -12.17°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-53.34° → -52.52°), बुधः (24.79° → 24.67°), शुक्रः (-24.49° → -24.71°), मङ्गलः (-117.59° → -116.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬆15:37 ⬇04:48*
शनिः ⬆07:36 ⬇19:10
गुरुः ⬆09:51 ⬇21:55
मङ्गलः ⬆13:44 ⬇02:26*
शुक्रः ⬆08:16 ⬇20:00
बुधः ⬇16:28 ⬆05:12*
राहुः ⬆11:41 ⬇00:06*
केतुः ⬇11:41 ⬆00:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—13:59-15:25; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्