2023-02-03

(उकौ॰)

फाल्गुनः-12-13 ,मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-श्रवणः-10-20🌞🌌 , तपः-11-15🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-14, Islamic: 1444-07-12 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:58; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — विष्कम्भः►12:57; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►18:58; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-12.17° → -11.27°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-116.81° → -116.03°), बुधः (24.67° → 24.50°), गुरुः (-52.52° → -51.70°), शुक्रः (-24.71° → -24.94°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬆16:27 ⬇05:35*
शनिः ⬆07:33 ⬇19:07
गुरुः ⬆09:48 ⬇21:51
मङ्गलः ⬆13:41 ⬇02:23*
शुक्रः ⬆08:16 ⬇20:01
बुधः ⬇16:30 ⬆05:13*
राहुः ⬆11:37 ⬇00:02*
केतुः ⬇11:37 ⬆00:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:25-16:51; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्