2023-02-04

(उकौ॰)

फाल्गुनः-12-14 ,कर्कटः-पुनर्वसुः🌛🌌 , मकरः-श्रवणः-10-21🌞🌌 , तपः-11-16🌞🪐 , शनिः

  • Indian civil date: 1944-11-15, Islamic: 1444-07-13 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:30; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►09:14; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — प्रीतिः►13:48; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरजा►08:14; वणिजा►21:30; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-11.27° → -10.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-24.94° → -25.17°), मङ्गलः (-116.03° → -115.26°), बुधः (24.50° → 24.31°), गुरुः (-51.70° → -50.88°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:18🌇
चन्द्रः ⬆17:17 ⬇06:18*
शनिः ⬆07:29 ⬇19:03
गुरुः ⬆09:45 ⬇21:48
मङ्गलः ⬆13:38 ⬇02:20*
शुक्रः ⬆08:16 ⬇20:02
बुधः ⬇16:31 ⬆05:14*
राहुः ⬆11:33 ⬇23:58
केतुः ⬇11:33 ⬆23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:18-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:25; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि