2023-02-07

(उकौ॰)

फाल्गुनः-12-17 ,सिंहः-मघा🌛🌌 , मकरः-श्रविष्ठा-10-24🌞🌌 , तपः-11-19🌞🪐 , मङ्गलः

  • Indian civil date: 1944-11-18, Islamic: 1444-07-16 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►28:28*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►17:43; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शोभनः►15:59; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:25; गरजा►28:28*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-8.59° → -7.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-113.74° → -113.00°), गुरुः (-49.24° → -48.43°), बुधः (23.84° → 23.57°), शुक्रः (-25.62° → -25.85°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►07:13; मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:19🌇
चन्द्रः ⬇07:39 ⬆19:42
शनिः ⬆07:19 ⬇18:53
गुरुः ⬆09:35 ⬇21:39
मङ्गलः ⬆13:30 ⬇02:12*
शुक्रः ⬆08:17 ⬇20:06
बुधः ⬇16:36 ⬆05:18*
राहुः ⬆11:21 ⬇23:46
केतुः ⬇11:21 ⬆23:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:26-16:52; यमघण्टः—09:41-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्