2023-02-08

(उकौ॰)

फाल्गुनः-12-18 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मकरः-श्रविष्ठा-10-25🌞🌌 , तपः-11-20🌞🪐 , बुधः

  • Indian civil date: 1944-11-19, Islamic: 1444-07-17 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►30:23*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►20:12; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — अतिगण्डः►16:26; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►17:28; भद्रा►30:23*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनिः (-7.70° → -6.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-25.85° → -26.07°), मङ्गलः (-113.00° → -112.26°), बुधः (23.57° → 23.27°), गुरुः (-48.43° → -47.61°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:19🌇
चन्द्रः ⬇08:17 ⬆20:29
शनिः ⬆07:15 ⬇18:50
गुरुः ⬆09:32 ⬇21:36
मङ्गलः ⬆13:27 ⬇02:09*
शुक्रः ⬆08:17 ⬇20:07
बुधः ⬇16:37 ⬆05:19*
राहुः ⬆11:17 ⬇23:41
केतुः ⬇11:17 ⬆23:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्