2023-02-09

(उकौ॰)

फाल्गुनः-12-19 ,कन्या-उत्तरफल्गुनी🌛🌌 , मकरः-श्रविष्ठा-10-26🌞🌌 , तपः-11-21🌞🪐 , गुरुः

  • Indian civil date: 1944-11-20, Islamic: 1444-07-18 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►22:25; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सुकर्म►16:42; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►19:13; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनिः (-6.81° → -5.92°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.07° → -26.30°), मङ्गलः (-112.26° → -111.53°), गुरुः (-47.61° → -46.80°), बुधः (23.27° → 22.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:19🌇
चन्द्रः ⬇08:54 ⬆21:16
शनिः ⬆07:12 ⬇18:46
गुरुः ⬆09:28 ⬇21:33
मङ्गलः ⬆13:24 ⬇02:06*
शुक्रः ⬆08:18 ⬇20:08
बुधः ⬇16:39 ⬆05:20*
राहुः ⬆11:12 ⬇23:37
केतुः ⬇11:12 ⬆23:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:57; मध्यरात्रिः—23:18-01:48

  • राहुकालः—14:00-15:26; यमघण्टः—06:47-08:14; गुलिककालः—09:40-11:07

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्