2023-02-10

(उकौ॰)

फाल्गुनः-12-20 ,कन्या-हस्तः🌛🌌 , मकरः-श्रविष्ठा-10-27🌞🌌 , तपः-11-22🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-21, Islamic: 1444-07-19 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►07:58; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►24:16*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►16:40; शूलः►
  • २|🌛-🌞|करणम् — बालवम्►07:58; कौलवम्►20:37; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनिः (-5.92° → -5.03°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.30° → -26.52°), बुधः (22.95° → 22.60°), मङ्गलः (-111.53° → -110.81°), गुरुः (-46.80° → -45.99°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:20🌇
चन्द्रः ⬇09:32 ⬆22:03
शनिः ⬆07:08 ⬇18:43
गुरुः ⬆09:25 ⬇21:29
मङ्गलः ⬆13:21 ⬇02:04*
शुक्रः ⬆08:18 ⬇20:09
बुधः ⬇16:41 ⬆05:22*
राहुः ⬆11:08 ⬇23:33
केतुः ⬇11:08 ⬆23:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:27-16:53; गुलिककालः—08:14-09:40

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्