2023-02-11

(उकौ॰)

फाल्गुनः-12-21 ,कन्या-चित्रा🌛🌌 , मकरः-श्रविष्ठा-10-28🌞🌌 , तपः-11-23🌞🪐 , शनिः

  • Indian civil date: 1944-11-22, Islamic: 1444-07-20 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►09:08; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:38*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शूलः►16:18; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:08; गरजा►21:31; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (-5.03° → -4.13°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-110.81° → -110.09°), गुरुः (-45.99° → -45.19°), बुधः (22.60° → 22.24°), शुक्रः (-26.52° → -26.75°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:20🌇
चन्द्रः ⬇10:11 ⬆22:53
शनिः ⬆07:05 ⬇18:39
गुरुः ⬆09:22 ⬇21:26
मङ्गलः ⬆13:19 ⬇02:01*
शुक्रः ⬆08:18 ⬇20:10
बुधः ⬇16:43 ⬆05:23*
राहुः ⬆11:04 ⬇23:29
केतुः ⬇11:04 ⬆23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:40-11:07; यमघण्टः—14:00-15:27; गुलिककालः—06:47-08:13

  • शूलम्—प्राची (►09:52); परिहारः–दधि