2023-02-12

(उकौ॰)

फाल्गुनः-12-22 ,तुला-स्वाती🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-24🌞🪐 , भानुः

  • Indian civil date: 1944-11-23, Islamic: 1444-07-21 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►09:46; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — स्वाती►26:25*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►15:30; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►09:46; भद्रा►21:51; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (-4.13° → -3.24°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-45.19° → -44.38°), मङ्गलः (-110.09° → -109.39°), बुधः (22.24° → 21.86°), शुक्रः (-26.75° → -26.97°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:20🌇
चन्द्रः ⬇10:52 ⬆23:45
शनिः ⬆07:01 ⬇18:36
गुरुः ⬆09:19 ⬇21:23
मङ्गलः ⬆13:16 ⬇01:59*
शुक्रः ⬆08:18 ⬇20:11
बुधः ⬇16:45 ⬆05:25*
राहुः ⬆11:00 ⬇23:25
केतुः ⬇11:00 ⬆23:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:54-18:20; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:54

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्