2023-02-13

(उकौ॰)

फाल्गुनः-12-23 ,तुला-विशाखा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-25🌞🪐 , सोमः

  • Indian civil date: 1944-11-24, Islamic: 1444-07-22 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:46; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►26:33*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►09:26; माघः►

  • 🌛+🌞योगः — वृद्धिः►14:13; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►09:46; बालवम्►21:30; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शनिः (-3.24° → -2.35°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.97° → -27.20°), बुधः (21.86° → 21.46°), गुरुः (-44.38° → -43.58°), मङ्गलः (-109.39° → -108.69°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:21🌇
चन्द्रः ⬇11:37 ⬆00:40*
शनिः ⬆06:58 ⬇18:32
गुरुः ⬆09:15 ⬇21:20
मङ्गलः ⬆13:13 ⬇01:56*
शुक्रः ⬆08:18 ⬇20:12
बुधः ⬇16:48 ⬆05:26*
राहुः ⬆10:56 ⬇23:21
केतुः ⬇10:56 ⬆23:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:13-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची (►09:51); परिहारः–दधि