2023-02-14

(उकौ॰)

फाल्गुनः-12-24 ,वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-श्रविष्ठा-11-02🌞🌌 , तपः-11-26🌞🪐 , मङ्गलः

  • Indian civil date: 1944-11-25, Islamic: 1444-07-23 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►09:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►26:00*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►12:22; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवम्►09:04; तैतिलम्►20:27; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शनिः (-2.35° → -1.47°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.46° → 21.04°), शुक्रः (-27.20° → -27.42°), गुरुः (-43.58° → -42.77°), मङ्गलः (-108.69° → -107.99°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:21🌇
चन्द्रः ⬇12:27 ⬆01:39*
शनिः ⬆06:54 ⬇18:29
गुरुः ⬆09:12 ⬇21:17
मङ्गलः ⬆13:11 ⬇01:53*
शुक्रः ⬆08:18 ⬇20:13
बुधः ⬇16:50 ⬆05:28*
राहुः ⬆10:52 ⬇23:17
केतुः ⬇10:52 ⬆23:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:54; यमघण्टः—09:40-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्