2023-02-15

(उकौ॰)

फाल्गुनः-12-25 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-श्रविष्ठा-11-03🌞🌌 , तपः-11-27🌞🪐 , बुधः

  • Indian civil date: 1944-11-26, Islamic: 1444-07-24 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►07:39; कृष्ण-दशमी►29:33*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►24:44*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्याघातः►09:57; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►07:39; वणिजा►18:41; भद्रा►29:33*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनिः (-1.47° → -0.58°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-107.99° → -107.31°), बुधः (21.04° → 20.60°), शुक्रः (-27.42° → -27.64°), गुरुः (-42.77° → -41.97°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►19:47; मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:33🌞-18:21🌇
चन्द्रः ⬇13:22 ⬆02:39*
शनिः ⬆06:51 ⬇18:26
गुरुः ⬆09:09 ⬇21:14
मङ्गलः ⬆13:08 ⬇01:51*
शुक्रः ⬆08:19 ⬇20:14
बुधः ⬇16:52 ⬆05:29*
राहुः ⬆10:48 ⬇23:12
केतुः ⬇10:48 ⬆23:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:12-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची (►12:57); परिहारः–क्षीरम्