2023-02-17

(उकौ॰)

फाल्गुनः-12-27 ,धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-श्रविष्ठा-11-05🌞🌌 , तपः-11-29🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-28, Islamic: 1444-07-26 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:36; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:27; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सिद्धिः►23:41; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवम्►13:16; तैतिलम्►23:36; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (0.31° → 1.20°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-27.87° → -28.09°), गुरुः (-41.17° → -40.38°), बुधः (20.15° → 19.68°), मङ्गलः (-106.63° → -105.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:33🌞-18:22🌇
चन्द्रः ⬇15:26 ⬆04:41*
शनिः ⬇18:19 ⬆06:40*
गुरुः ⬆09:02 ⬇21:08
मङ्गलः ⬆13:03 ⬇01:46*
शुक्रः ⬆08:19 ⬇20:16
बुधः ⬇16:57 ⬆05:33*
राहुः ⬆10:40 ⬇23:04
केतुः ⬇10:40 ⬆23:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:12-09:39

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्