2023-02-18

(उकौ॰)

फाल्गुनः-12-28 ,मकरः-उत्तराषाढा🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-30🌞🪐 , शनिः

  • Indian civil date: 1944-11-29, Islamic: 1444-07-27 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►20:02; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►17:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►19:33; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►09:51; वणिजा►20:02; भद्रा►30:11*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (1.20° → 2.09°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.68° → 19.19°), मङ्गलः (-105.95° → -105.29°), शुक्रः (-28.09° → -28.31°), गुरुः (-40.38° → -39.58°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:33🌞-18:22🌇
चन्द्रः ⬇16:31 ⬆05:38*
शनिः ⬇18:15 ⬆06:37*
गुरुः ⬆08:59 ⬇21:05
मङ्गलः ⬆13:00 ⬇01:44*
शुक्रः ⬆08:19 ⬇20:17
बुधः ⬇17:00 ⬆05:34*
राहुः ⬆10:35 ⬇23:00
केतुः ⬇10:35 ⬆23:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—09:39-11:06; यमघण्टः—14:00-15:28; गुलिककालः—06:44-08:11

  • शूलम्—प्राची (►09:50); परिहारः–दधि