2023-02-21

(उकौ॰)

फाल्गुनः-12-31 ,कुम्भः-शतभिषक्🌛🌌 , कुम्भः-शतभिषक्-11-09🌞🌌 , तपस्यः-12-03🌞🪐 , मङ्गलः

  • Indian civil date: 1944-12-02, Islamic: 1444-07-30 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►09:05; शुक्ल-द्वितीया►29:58*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►08:59; पूर्वप्रोष्ठपदा►30:36*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शिवः►06:53; सिद्धः►27:05*; साध्यः►
  • २|🌛-🌞|करणम् — बवम्►09:05; बालवम्►19:28; कौलवम्►29:58*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनिः (3.86° → 4.75°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-37.99° → -37.20°), मङ्गलः (-103.97° → -103.32°), बुधः (18.16° → 17.62°), शुक्रः (-28.76° → -28.98°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬆07:20 ⬇19:37
शनिः ⬇18:05 ⬆06:26*
गुरुः ⬆08:50 ⬇20:55
मङ्गलः ⬆12:53 ⬇01:36*
शुक्रः ⬆08:19 ⬇20:21
बुधः ⬇17:07 ⬆05:40*
राहुः ⬆10:23 ⬇22:47
केतुः ⬇10:23 ⬆22:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—15:28-16:55; यमघण्टः—09:38-11:05; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details