2023-02-22

(उकौ॰)

फाल्गुनः-12-32 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-10🌞🌌 , तपस्यः-12-04🌞🪐 , बुधः

  • Indian civil date: 1944-12-03, Islamic: 1444-08-01 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►27:24*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►28:48*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — साध्यः►23:43; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:36; गरजा►27:24*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनिः (4.75° → 5.64°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.62° → 17.07°), शुक्रः (-28.98° → -29.20°), गुरुः (-37.20° → -36.41°), मङ्गलः (-103.32° → -102.68°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:33🌞-18:23🌇
चन्द्रः ⬆08:07 ⬇20:34
शनिः ⬇18:02 ⬆06:22*
गुरुः ⬆08:46 ⬇20:52
मङ्गलः ⬆12:51 ⬇01:34*
शुक्रः ⬆08:19 ⬇20:22
बुधः ⬇17:10 ⬆05:41*
राहुः ⬆10:19 ⬇22:43
केतुः ⬇10:19 ⬆22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—12:33-14:00; यमघण्टः—08:10-09:38; गुलिककालः—11:05-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्