2023-02-23

(उकौ॰)

फाल्गुनः-12-33 ,मीनः-रेवती🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , गुरुः

  • Indian civil date: 1944-12-04, Islamic: 1444-08-02 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:34*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रेवती►27:42*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►20:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►14:23; भद्रा►25:34*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनिः (5.64° → 6.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-102.68° → -102.05°), शुक्रः (-29.20° → -29.42°), बुधः (17.07° → 16.50°), गुरुः (-36.41° → -35.62°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:33🌞-18:23🌇
चन्द्रः ⬆08:52 ⬇21:30
शनिः ⬇17:58 ⬆06:19*
गुरुः ⬆08:43 ⬇20:49
मङ्गलः ⬆12:48 ⬇01:32*
शुक्रः ⬆08:20 ⬇20:23
बुधः ⬇17:13 ⬆05:43*
राहुः ⬆10:15 ⬇22:39
केतुः ⬇10:15 ⬆22:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:42-08:10; गुलिककालः—09:37-11:05

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्