2023-02-25

(उकौ॰)

फाल्गुनः-12-35 ,मेषः-अपभरणी🌛🌌 , कुम्भः-शतभिषक्-11-13🌞🌌 , तपस्यः-12-07🌞🪐 , शनिः

  • Indian civil date: 1944-12-06, Islamic: 1444-08-04 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►24:20*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►27:57*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ब्राह्मः►17:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►12:19; तैतिलम्►24:20*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनिः (7.41° → 8.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-34.84° → -34.05°), बुधः (15.91° → 15.30°), मङ्गलः (-101.42° → -100.79°), शुक्रः (-29.64° → -29.86°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:41-12:32🌞-18:24🌇
चन्द्रः ⬆10:21 ⬇23:18
शनिः ⬇17:51 ⬆06:12*
गुरुः ⬆08:37 ⬇20:43
मङ्गलः ⬆12:44 ⬇01:27*
शुक्रः ⬆08:20 ⬇20:25
बुधः ⬇17:18 ⬆05:47*
राहुः ⬆10:07 ⬇22:31
केतुः ⬇10:07 ⬆22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—09:37-11:05; यमघण्टः—14:00-15:28; गुलिककालः—06:41-08:09

  • शूलम्—प्राची (►09:48); परिहारः–दधि