2023-02-26

(उकौ॰)

फाल्गुनः-12-36 ,मेषः-कृत्तिका🌛🌌 , कुम्भः-शतभिषक्-11-14🌞🌌 , तपस्यः-12-08🌞🪐 , भानुः

  • Indian civil date: 1944-12-07, Islamic: 1444-08-05 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►24:59*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►29:17*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — माहेन्द्रः►16:23; वैधृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:33; वणिजा►24:59*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (8.30° → 9.18°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-29.86° → -30.08°), मङ्गलः (-100.79° → -100.17°), गुरुः (-34.05° → -33.27°), बुधः (15.30° → 14.68°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:32🌞-18:24🌇
चन्द्रः ⬆11:07 ⬇00:11*
शनिः ⬇17:48 ⬆06:08*
गुरुः ⬆08:34 ⬇20:40
मङ्गलः ⬆12:41 ⬇01:25*
शुक्रः ⬆08:20 ⬇20:26
बुधः ⬇17:21 ⬆05:49*
राहुः ⬆10:02 ⬇22:27
केतुः ⬇10:02 ⬆22:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:46

  • राहुकालः—16:56-18:24; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्