2023-02-27

(उकौ॰)

फाल्गुनः-12-37 ,वृषभः-रोहिणी🌛🌌 , कुम्भः-शतभिषक्-11-15🌞🌌 , तपस्यः-12-09🌞🪐 , सोमः

  • Indian civil date: 1944-12-08, Islamic: 1444-08-06 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►26:21*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►16:08; विष्कम्भः►
  • २|🌛-🌞|करणम् — भद्रा►13:35; बवम्►26:21*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (9.18° → 10.07°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.68° → 14.04°), शुक्रः (-30.08° → -30.30°), गुरुः (-33.27° → -32.48°), मङ्गलः (-100.17° → -99.56°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►16:37; कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:32🌞-18:24🌇
चन्द्रः ⬆11:54 ⬇01:04*
शनिः ⬇17:44 ⬆06:05*
गुरुः ⬆08:30 ⬇20:37
मङ्गलः ⬆12:39 ⬇01:23*
शुक्रः ⬆08:20 ⬇20:27
बुधः ⬇17:24 ⬆05:51*
राहुः ⬆09:58 ⬇22:23
केतुः ⬇09:58 ⬆22:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—08:08-09:36; यमघण्टः—11:04-12:32; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:48); परिहारः–दधि