{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1944-12-09, Islamic: 1444-08-07 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►28:19*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►07:18; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — विष्कम्भः►16:22; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►15:17; कौलवम्►28:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनिः (10.07° → 10.95°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.04° → 13.39°), शुक्रः (-30.30° → -30.52°), गुरुः (-32.48° → -31.70°), मङ्गलः (-99.56° → -98.95°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:32🌞-18:24🌇
चन्द्रः ⬆12:43 ⬇01:55*
शनिः ⬇17:41 ⬆06:01*
गुरुः ⬆08:27 ⬇20:34
मङ्गलः ⬆12:37 ⬇01:21*
शुक्रः ⬆08:20 ⬇20:28
बुधः ⬇17:27 ⬆05:53*
राहुः ⬆09:54 ⬇22:18
केतुः ⬇09:54 ⬆22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—15:28-16:56; यमघण्टः—09:36-11:04; गुलिककालः—12:32-14:00

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्