2023-03-01

(उकौ॰)

फाल्गुनः-12-39 ,मिथुनम्-मृगशीर्षम्🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , बुधः

  • Indian civil date: 1944-12-10, Islamic: 1444-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►09:50; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►16:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►17:27; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.39° → 12.71°), शनिः (10.95° → 11.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-98.95° → -98.35°), शुक्रः (-30.52° → -30.74°), गुरुः (-31.70° → -30.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:32🌞-18:24🌇
चन्द्रः ⬆13:32 ⬇02:44*
शनिः ⬇17:38 ⬆05:58*
गुरुः ⬆08:24 ⬇20:31
मङ्गलः ⬆12:34 ⬇01:18*
शुक्रः ⬆08:20 ⬇20:29
बुधः ⬇17:30 ⬆05:55*
राहुः ⬆09:50 ⬇22:14
केतुः ⬇09:50 ⬆22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—12:32-14:00; यमघण्टः—08:07-09:35; गुलिककालः—11:03-12:32

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्