2023-03-02

(उकौ॰)

फाल्गुनः-12-40 ,मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-शतभिषक्-11-18🌞🌌 , तपस्यः-12-12🌞🪐 , गुरुः

  • Indian civil date: 1944-12-11, Islamic: 1444-08-09 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►06:39; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►17:47; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरजा►06:39; वणिजा►19:55; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.71° → 12.02°), शनिः (11.83° → 12.72°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-30.92° → -30.15°), मङ्गलः (-98.35° → -97.75°), शुक्रः (-30.74° → -30.96°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:31🌞-18:25🌇
चन्द्रः ⬆14:23 ⬇03:32*
शनिः ⬇17:34 ⬆05:54*
गुरुः ⬆08:21 ⬇20:28
मङ्गलः ⬆12:32 ⬇01:16*
शुक्रः ⬆08:20 ⬇20:30
बुधः ⬇17:33 ⬆05:57*
राहुः ⬆09:46 ⬇22:10
केतुः ⬇09:46 ⬆22:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—14:00-15:28; यमघण्टः—06:38-08:07; गुलिककालः—09:35-11:03

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्