2023-03-03

(उकौ॰)

फाल्गुनः-12-41 ,मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-12, Islamic: 1444-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:11; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►15:41; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►18:41; शोभनः►
  • २|🌛-🌞|करणम् — भद्रा►09:11; बवम्►22:28; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.02° → 11.31°), शनिः (12.72° → 13.60°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-97.75° → -97.16°), शुक्रः (-30.96° → -31.18°), गुरुः (-30.15° → -29.37°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:31🌞-18:25🌇
चन्द्रः ⬆15:13 ⬇04:16*
शनिः ⬇17:31 ⬆05:51*
गुरुः ⬆08:18 ⬇20:25
मङ्गलः ⬆12:30 ⬇01:14*
शुक्रः ⬆08:20 ⬇20:31
बुधः ⬇17:37 ⬆05:59*
राहुः ⬆09:42 ⬇22:06
केतुः ⬇09:42 ⬆22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—11:03-12:31; यमघण्टः—15:28-16:56; गुलिककालः—08:06-09:35

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्