2023-03-05

(उकौ॰)

फाल्गुनः-12-43 ,कर्कटः-आश्रेषा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-21🌞🌌 , तपस्यः-12-15🌞🪐 , भानुः

  • Indian civil date: 1944-12-14, Islamic: 1444-08-12 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►14:07; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►21:28; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — अतिगण्डः►20:17; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलम्►14:07; गरजा►27:14*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (14.48° → 15.37°), बुधः (10.58° → 9.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.39° → -31.61°), गुरुः (-28.60° → -27.82°), मङ्गलः (-96.57° → -95.99°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:31🌞-18:25🌇
चन्द्रः ⬆16:51 ⬇05:38*
शनिः ⬇17:24 ⬆05:44*
गुरुः ⬆08:11 ⬇20:19
मङ्गलः ⬆12:26 ⬇01:10*
शुक्रः ⬆08:21 ⬇20:33
बुधः ⬇17:43 ⬆06:03*
राहुः ⬆09:34 ⬇21:58
केतुः ⬇09:34 ⬆21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:17-01:44

  • राहुकालः—16:57-18:25; यमघण्टः—12:31-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्