2023-03-06

(उकौ॰)

फाल्गुनः-12-44 ,सिंहः-मघा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-22🌞🌌 , तपस्यः-12-16🌞🪐 , सोमः

  • Indian civil date: 1944-12-15, Islamic: 1444-08-13 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:17; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मघा►24:03*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सुकर्म►20:51; धृतिः►
  • २|🌛-🌞|करणम् — वणिजा►16:17; भद्रा►29:16*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.84° → 9.07°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-27.82° → -27.05°), शनिः (15.37° → 16.25°), मङ्गलः (-95.99° → -95.41°), शुक्रः (-31.61° → -31.83°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:31🌞-18:25🌇
चन्द्रः ⬆17:39 ⬇06:17*
शनिः ⬇17:20 ⬆05:40*
गुरुः ⬆08:08 ⬇20:16
मङ्गलः ⬆12:23 ⬇01:08*
शुक्रः ⬆08:21 ⬇20:34
बुधः ⬇17:46 ⬆06:05*
राहुः ⬆09:29 ⬇21:53
केतुः ⬇09:29 ⬆21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:11; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—08:05-09:33; यमघण्टः—11:02-12:31; गुलिककालः—13:59-15:28

  • शूलम्—प्राची (►09:45); परिहारः–दधि