2023-03-10

(उकौ॰)

फाल्गुनः-12-48 ,कन्या-चित्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-26🌞🌌 , तपस्यः-12-20🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-19, Islamic: 1444-08-17 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:42; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वृद्धिः►20:36; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजा►09:21; भद्रा►21:42; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.67° → 5.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-93.70° → -93.14°), शुक्रः (-32.47° → -32.68°), शनिः (18.90° → 19.78°), गुरुः (-24.74° → -23.97°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:30🌞-18:26🌇
चन्द्रः ⬇08:11 ⬆20:50
शनिः ⬇17:07 ⬆05:26*
गुरुः ⬆07:55 ⬇20:04
मङ्गलः ⬆12:15 ⬇01:00*
शुक्रः ⬆08:22 ⬇20:38
बुधः ⬇18:00 ⬆06:13*
राहुः ⬆09:13 ⬇21:37
केतुः ⬇09:13 ⬆21:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:09; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—11:01-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:03-09:32

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्