2023-03-11

(उकौ॰)

फाल्गुनः-12-49 ,तुला-चित्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-27🌞🌌 , तपस्यः-12-21🌞🪐 , शनिः

  • Indian civil date: 1944-12-20, Islamic: 1444-08-18 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►22:06; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►07:09; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►19:48; व्याघातः►
  • २|🌛-🌞|करणम् — बवम्►09:57; बालवम्►22:06; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.83° → 4.97°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-23.97° → -23.21°), मङ्गलः (-93.14° → -92.58°), शनिः (19.78° → 20.66°), शुक्रः (-32.68° → -32.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:33-12:29🌞-18:26🌇
चन्द्रः ⬇08:52 ⬆21:42
शनिः ⬇17:03 ⬆05:23*
गुरुः ⬆07:52 ⬇20:01
मङ्गलः ⬆12:13 ⬇00:58*
शुक्रः ⬆08:22 ⬇20:39
बुधः ⬇18:04 ⬆06:16*
राहुः ⬆09:09 ⬇21:33
केतुः ⬇09:09 ⬆21:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—09:31-11:00; यमघण्टः—13:58-15:28; गुलिककालः—06:33-08:02

  • शूलम्—प्राची (►09:43); परिहारः–दधि