2023-03-12

(उकौ॰)

फाल्गुनः-12-50 ,तुला-स्वाती🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-28🌞🌌 , तपस्यः-12-22🌞🪐 , भानुः

  • Indian civil date: 1944-12-21, Islamic: 1444-08-19 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►22:01; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►07:58; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्याघातः►18:39; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवम्►10:07; तैतिलम्►22:01; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.97° → 4.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-92.58° → -92.02°), शुक्रः (-32.90° → -33.11°), गुरुः (-23.21° → -22.44°), शनिः (20.66° → 21.54°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►28:26*; मिथुनम्►. **शुक्र** — मीनः►08:14; मेषः►. **बुध** — कुम्भः►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:29🌞-18:26🌇
चन्द्रः ⬇09:36 ⬆22:35
शनिः ⬇17:00 ⬆05:19*
गुरुः ⬆07:49 ⬇19:58
मङ्गलः ⬆12:11 ⬇00:56*
शुक्रः ⬆08:22 ⬇20:40
बुधः ⬇18:07 ⬆06:18*
राहुः ⬆09:05 ⬇21:29
केतुः ⬇09:05 ⬆21:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:16-01:41

  • राहुकालः—16:57-18:26; यमघण्टः—12:29-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्