2023-03-13

(उकौ॰)

फाल्गुनः-12-51 ,वृश्चिकः-विशाखा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-29🌞🌌 , तपस्यः-12-23🌞🪐 , सोमः

  • Indian civil date: 1944-12-22, Islamic: 1444-08-20 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:27; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:19; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►17:07; वज्रम्►
  • २|🌛-🌞|करणम् — गरजा►09:48; वणिजा►21:27; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.09° → 3.19°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.11° → -33.32°), शनिः (21.54° → 22.43°), मङ्गलः (-92.02° → -91.47°), गुरुः (-22.44° → -21.68°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:32-12:29🌞-18:26🌇
चन्द्रः ⬇10:23 ⬆23:32
शनिः ⬇16:56 ⬆05:16*
गुरुः ⬆07:46 ⬇19:55
मङ्गलः ⬆12:09 ⬇00:54*
शुक्रः ⬆08:22 ⬇20:41
बुधः ⬇18:11 ⬆06:20*
राहुः ⬆09:01 ⬇21:24
केतुः ⬇09:01 ⬆21:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—08:01-09:30; यमघण्टः—11:00-12:29; गुलिककालः—13:58-15:27

  • शूलम्—प्राची (►09:42); परिहारः–दधि