2023-03-14

(उकौ॰)

फाल्गुनः-12-52 ,वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-30🌞🌌 , तपस्यः-12-24🌞🪐 , मङ्गलः

  • Indian civil date: 1944-12-23, Islamic: 1444-08-21 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►20:22; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►08:11; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►30:18*; फाल्गुनः►

  • 🌛+🌞योगः — वज्रम्►15:11; सिद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►08:59; बवम्►20:22; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.19° → 2.28°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (22.43° → 23.31°), शुक्रः (-33.32° → -33.53°), गुरुः (-21.68° → -20.91°), मङ्गलः (-91.47° → -90.93°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:31-12:29🌞-18:26🌇
चन्द्रः ⬇11:15 ⬆00:30*
शनिः ⬇16:53 ⬆05:12*
गुरुः ⬆07:43 ⬇19:52
मङ्गलः ⬆12:07 ⬇00:52*
शुक्रः ⬆08:22 ⬇20:42
बुधः ⬇18:15 ⬆06:23*
राहुः ⬆08:57 ⬇21:20
केतुः ⬇08:57 ⬆21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:06; साङ्गवः-मु॰2—09:42-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—15:27-16:57; यमघण्टः—09:30-10:59; गुलिककालः—12:29-13:58

  • शूलम्—उदीची (►11:17); परिहारः–क्षीरम्